Bhū Sūktam

Bhū Sūktam

bhūmir bhūmnā dyaur variṇā'ntarikṣaṁ mahitvā|
upasthe te devyadite'gnim annādam annādyāyā dadhe || 1 ||

O goddess Aditi, You are the Earth in depth. sky in breadth, atmosphere in greatness.
In your lap , I place Agni, the all-consumer for the consumption [of oblations] .

āyaṅgauḥ pṛśnir akramī dasanan mātaraṁ punaḥ|
pitaraṁ ca prayant-suvaḥ || 2 ||

The spotted bull has come and sat before the mother in the east.
Advancing to his Father heaven.  (R.V. X :189:1)

triguṁ śaddhāma virājati vāk pataṅgāya śiśraye |
pratyasya vaha dyabhiḥ || 3 ||

Thirty places he rules; Speech relies upon wings to fly; bear it with the days.

asya prāṇād apānatyantaścarati rocanā|
vyakhyan mahiṣas suvaḥ || 4 ||

With her inspiration from his expiration, She wanders between the worlds;
The bull discerns the heaven.

yatvā kruddhāḥ parovapa manyunā yad avartyā|
sukalpam agne tat tava punas-tvoddīpayām asi || 5 ||

If in anger I have scattered you, in rage or through misadventure
May that offence be rectified by you O Agni, again we rekindle you.

yatte manyu paroptasya pṛthivīm anudadhvase |
ādityā viśve tad-devā vasavaśca samābharan || 6 ||

Whatever of you scattered in rage, was spread over the earth,
That the Ādityas, the All-gods and the Vasus gathered together.

mano jyotir juṣatām ājyaṁ vicchinnaṁ yajñaguṁ samimaṁ dadhātu |
bṛhaspatis tanutām imaṁ no viśve devā iha mādayantām || 7 ||

Mind, light, rejoice in oblation. May he unite this scattered sacrifice!
May Bṛhaspati extend it; may the All-gods rejoice herein! ( Kṛṣṇa Yajur Veda 1;5;3;)

medinī devī vasundharā syād vasudhā devī vāsavī |
brahma varcasaḥ pitṛṇāguṁ śrotraṁ cakṣur manaḥ || 8 ||
devī hiraṇya-garbhiṇī devī prasūvarī| sadane satyāyane sīda || 9 ||
samudravatī sāvitrīha no devī mahyaṅgī |
mahī-dharaṇī mahovyathiṣṭha || 10 ||
śrṅge śrṅge yajñe yajñe vibhīṣaṇī |
indra patnī vyāpinī surasarid iha || 11 ||
vāyumatī jalaśayanī śriyaṁ dhārājā satyandhopari medinī|
śvoparidhataṁ parigāya || 12 ||
viṣṇu-patnīṁ mahīṁ devīṁ mādhavīṁ mādhava-priyām |
lakṣmīṁ priya sakhīṁ devīṁ namāmyacyuta vallabhām ||13||

oṁ dhanur-dharāyai vidmahe sarva siddhyai ca dhīmahi |
tanno dharā pracodayāt